बीजं जीवति वा मृतं वा
वृक्षेषु वनस्पतिषु च ये बीजाः उद्भवन्ति ते जडाः पदार्थाः इति कथ्यन्ते येन पश्चात् जीवनं प्रविशति । कथम्
यदि बीजानां जीवनं भवति तर्हि भूमौ रोपितुं पूर्वं तेषां वृद्धिः भवितुमर्हति; भूमौ रोपितस्य अपि केचन बीजानि न वर्धन्ते। बीजं कारणम् । एतत् कारणं ज्ञायते लघुबालानां अपि शरीरस्य स्वरूपमात्रम् ।
जीवनं शाश्वतं अमरं च; शरीरं नाश्यम्। अनन्तजीवनस्य कारणस्य आवश्यकता नास्ति; केवलं मर्त्यशरीरस्य कारणस्य आवश्यकता वर्तते। अतः अवश्यमेव अवगन्तव्यं यत् बीजानि केवलं जडद्रव्याणि (निर्जीवाः) सन्ति।
वल्ललारस्य च संस्कृतभाषायां तस्य पुस्तकानां विषये सर्वं
सर्वे जीवाः समाः सन्ति।मानुषजन्मस्य का महत्त्वाकांक्षाये ईश्वरस्य प्रसादभागेन साध्याः सन्ति। ये ईश्वरस्य प्रसादस्य सिद्ध्या प्राप्यन्ते लौकिक-सुखप्राप्तेः किं किं लाभाःआकाशानन्दस्य किं किं लाभाःआकाशलोकानन्दं यद् उच्यतेयदा मनुष्यः सुखम् अनुभवति तदा तस्य मनः आनन्दं प्राप्नोति । शोकं यदा अनुभवति तदा तस्य मनः चञ्चलं भवति । अतः प्रश्नस्य उत्तरं किम् किं अस्माकं मनः सुखं दुःखं च अनुभवतिकिं वयं करुणायाः कारणात् मांसाहारिभ्यः मांसं दातुं शक्नुमःकिं वयं क्षुधार्तानाम् अवहेलनां कृत्वा केवलं स्वपरिवारस्य सदस्येभ्यः एव भोजनं दातुं आरभामःकिं अस्माकं स्वतन्त्रता अस्ति यत् अस्माकं कृते घटमानानि संकटाः निवारयितुं शक्नुमःकिं वयं भोजनं विना क्षुधां सहितुं शक्नुमःकथं जानामि यत् करुणा एव ईश्वरस्य प्रसादस्य एकमात्रं मार्गम् अस्तिकदा प्राणिभ्यः परजीवेभ्यः करुणा निर्गमिष्यतिकरुणा लौकिकनीतिं प्रदाति। यदि करुणा नास्ति तर्हि लौकिकनीतिः न भविष्यति इति ज्ञेयम् । कथं एवम्करुणा ईश्वरस्य अनुग्रहस्य एकं साधनं आंशिकं च प्रकटीकरणं भवतिदयालुजनाः देवाः इति अस्माभिः सत्यमेव ज्ञातव्यम्।ईश्वरनिर्मितानां जीवानां बहूनां क्षुधावधरोगादिकं किमर्थं बहु पीडितं भवति।करुणानुशासनस्य का विवक्षा करुणानुशासनस्य का व्याकरणम्अभिलाषःस्वप्नकाले मनुष्याणां शरीराणि भिन्नानि भवन्तिद्विजभ्रातृणां व्यक्तित्वं कर्म च भिन्नं किमर्थं भवतिकरुणानुशासनम्किं स्वर्गदूताः भोजनं खादन्ति, क्षुधा अपि भवतिआत्मा शुभाशुभमनुभवति वा अङ्गमनसः सुखदुःखम् अनुभवति यदि आत्मा किमपि न अनुभवति किं करुणायाः प्रयोजनम्किं वयं करुणायाः कारणात् मांसाहारिभ्यः मांसं दातुं शक्नुमःकरुणाविरुद्धं वनस्पतयः खादतिआत्मा-गलन-करुणा-उत्पन्नः ऊर्जा कुतः भविष्यतिपूर्वजन्मस्य अस्तित्वं कथं अवगन्तुम्विवाहादिषु कथं अत्यन्तं आनन्दं प्राप्नुमःआकाशानन्दं प्राप्तस्य किं कीर्तिःअन्धं बधिरं मूकं पङ्गुं च भोजयन्तु।अहो इदानीं तमः अस्ति, कुत्र भोजनार्थं गमिष्यामःकिं अस्माकं शरीरस्य चयनस्य स्वतन्त्रता अस्तिपरमानन्दस्य किं लाभःकिं अस्माभिः अस्माकं पशूनां, मित्राणां, श्रमिकाणां च भोजनं दातव्यम्किमर्थं वयं बहुधा क्षुधार्तजनानाम् अन्नदानस्य विषये बलं दद्मःलौकिकसुखमिदं प्राप्तस्य किं महिमाकिं महिमा यस्य परमं आनन्दं प्राप्तम् - प्रज्ञा-शरीरम् अद्वितीयम्।यदि वयं ज्ञातुम् इच्छामः यत् ईश्वरस्य प्रसादं कथं प्राप्तव्यं, या स्वाभाविकी:-आत्मानः सर्वजीवेषु पुनः पुनः दयालुः भवति चेत् ईश्वरस्य अनुग्रहः कथं आत्मातः उदघाटितः भवतिईश्वरस्य अनुग्रहस्य सामान्यता किम्, या स्वाभाविकी प्रकटीकरणम् अस्तिनिर्धनानाम् अन्नदानस्य विषये वेदः देवः किं वदति किं मनुष्याः परसहायं विना एकान्ते जीवितुं शक्नुवन्तिकथं वयं ईश्वरस्य प्रसादं प्राप्नुमः, या ईश्वरस्य स्वाभाविकः अभिव्यक्तिः अस्तिकथं देवस्य प्रसादः आत्मानः उद्भवति, यदा आत्मा पुनः पुनः द्रवतिअस्माभिः ज्ञातव्यं यत् अनुग्रहः, ईश्वरस्य स्वाभाविकः अभिव्यक्तिः, सर्वत्र सर्वदा च यथावत् प्रकटितः भवति।मांसभक्षणात् या तृप्तिः भवति तत् कीदृशं सुखम्इति प्राणिनां साहाय्यं करणं कथं ईश्वरस्य उपासना इति मन्यते ?मठवासात् गृहजीवनं श्रेष्ठम् अस्ति।कथं दरिद्रः क्षुधार्तस्य भोजनं प्रदास्यतिस्वर्गानुशासनं जीवानां करुणाद् विद्यते । यदि करुणा न स्यात् स्वर्गानुशासनं न भविष्यति । कथं एवम्मांसं कथं दुष्टभोजनं मांसस्य शुभाशुभभोजनात् या तृप्तिः भवतिपरमानन्दः किम्कथं देवविशेषता भवेत् . कः देवः मनुष्यसमः, यः क्षुधान् भोजयित्वा आनन्दं दत्तवान्कथं ज्ञानी भवेत्असाध्यरोगाणां चिकित्सा कथं करणीयम्कथं सुविज्ञं सन्तानं प्राप्नुयात्कथं दीर्घायुःयदि त्वं ज्ञातुमिच्छसि यत् कथं तत् प्रसादं प्राप्नुयात्ईश्वरस्य प्रसादं कथं प्राप्नुयात्ईश्वरस्य पूजा कथं करणीयम् सर्वेषु मानवेषु या स्वाभाविकी दया वर्तते तस्य उपयोगेनजीवेषु करुणादर्शनं ईश्वरपूजनं च कथ्यते।क्षुधाकदा दुःखिताः भवन्ति सिद्धाः मुनयः तपस्विनः |किं क्षुधा अजेय सम्राटं पराजयिष्यतिकिं तेषां क्षुधा तेषां प्रियसन्ततिविक्रयणं कर्तुं बाध्यतेक्षुधा सर्वदुःखेषु दुष्टतमः अस्ति। कथम्क्षुधादुःखं सर्वेषां समानम् अस्ति वाकथं पश्यामः क्षुधार्तानां बालकानां श्रान्तमुखानिवनेषु , दूरस्थक्षेत्रेषु च ये वनस्पतयः सन्ति तेषु जलं पातुं अस्माकं कर्तव्यम् अस्ति |पूर्वजन्मनि पापकर्माणि कथं अस्मिन् वर्तमानजन्मनि आगच्छन्तिअन्नकरुणा ददातिये ईश्वरस्य नियमानुसारं दुःखं प्राप्नुवन्ति तेषां साहाय्यं कुर्मःकिं क्षुधा देवस्थितिप्राप्त्यर्थं साधनम्किं वयं अङ्कुरं निपयामः किं वयं अङ्कुरं खादामःकेशनखवत् अशुद्धाः वनस्पतयः उत्पन्नाः पदार्थाः सन्ति वाकथं ज्ञास्यामः पूर्वजन्म आसीत्किं नरकं स्वर्गश्च अस्तिबीजं जीवति वा मृतं वापरमं आनन्दं प्राप्तस्य किं महिमा - ज्ञान-शरीरं केनचित् बाधितुं न शक्यते।परमं आनन्दं प्राप्तस्य किं महिमा - ज्ञान-शरीरस्य लक्षणं नास्ति।किं महिमा कस्य इदं परमं आनन्दं प्राप्तम् - ज्ञान-शरीरम् अमरः अस्ति, अतः तत् पञ्चमूलतत्त्वैः प्रभावितं कर्तुं न शक्यते।कामिनः अपि क्षुधायाः चिन्ता भवन्ति, अन्नं च अपेक्षन्ते ।अन्नं दत्त्वा सदा जीवतुईश्वरस्य विघ्नस्य अवज्ञां कुर्मःभयङ्करपशून् हन्तु वयं किमर्थं प्रथमं उक्तं, करुणा सर्वेषां प्राणिनां सामान्या भवेत्विवाहे अन्येषु वा सुखदः अवसरे किं महत्त्वपूर्णं कार्यं कर्तव्यम्स्वाभाविकतया पशूनां पक्षिणां च कर्मधारितं भोजनं दत्तम् अस्ति । परन्तु मनुष्याणां कार्यं कृत्वा भोजनं प्राप्तव्यम्। किमर्थम्करुणायाः महत्त्वपूर्णं लक्ष्यं किम् . अस्माकं अन्तः आत्मा ईश्वरश्च कुत्र निवसतःईश्वरेण वेदेषु (शास्त्रेषु) एवं विज्ञापितः।एते त्रयः प्रकाराः जीवनस्य सुखाः लाभाः च कथं प्राप्तव्याः |इति अनुवर्तनं यः वदति तस्य उत्तरम्। तृष्णाभयादिप्राणिषु ये दुःखानि आगच्छन्ति, मनःचक्षुषादिअङ्गानुभवाः च न आत्मानुभवाः, अतः जीवानां प्रति करुणाभावेन विशेषः लाभः नास्ति ।भग्नावशेषेभ्यः सत्यान् मन्दिरान् रक्ष, दयालुः च भवतु।मनुष्यजन्मस्य किं प्रयोजनम् ?क्षुधाग्निं प्रशामय धीमतः |किमर्थमानुषादयः प्राणिनः संकटैः प्रभाविताः भवन्तिकिमर्थं कस्यचित् मनुष्यस्य करुणा न भवति यदा अन्ये प्राणिनः दुःखिताः भवन्ति ?दयायाः अनुशासनस्य च अभावात् दुष्टजन्म वर्धते, दुष्टनीतिः सर्वत्र भवति । कथं एवम्अस्माकं जीवने घटमानानां सर्वेषां दुःखानां कथं पुनः प्राप्तिः भवतिजातिधर्मानुशासनं कदा न अनुवर्तन्ते धर्मगुरुः |क्षुधार्तस्य दुःखं दूरीकृत्य निद्रां कुरु।अन्नद्वारा विषं निष्कास्य अचेतनात् पुनः सजीवं कुर्वन्तु।निर्धनस्य पोषणस्य किं फलं यस्य आश्रयः नास्तिकथं प्राणिषु करुणादर्शनाधिकारः उत्पद्यते ?करुणया गलितस्य आत्मानः कोऽधिकारःभूतेषु करुणायाः का अधिकारः"मनुष्यदुःखानि केवलं मनः, चक्षुः इत्यादीनां अन्तःकरणयन्त्राणां, अवयवानां च अनुभवः, न तु आत्मानुभवः, अतः भूतानां साहाय्यं करणं न करुणा" इति वदतां जनानां किं उत्तरम्। देवैः सर्वैः च अभिनन्दितः भवेत्क्रूर वृश्चिकदंशात् रक्षतु।क्षुधाख्यं पापं त्राहि।क्षुधाख्यस्य विषवायुतः दीपं कथं तारयेत् |क्षुधायाः वधात् च प्राणाः अवश्यं रक्षितव्याः।त्राहि गौरवपुरुषं दुःखितं, यः अन्नं याचयितुम् संकोचयति, मूकवत्।मक्षिकां त्राहि मधुनि पतिताम् |क्षुधाशार्दूलं हत्वा, क्षुधार्तं दरिद्रं च त्राहि |क्षुधार्तशरीरे दार्शनिकसंरचनानि त्राहिकिं वयं समुद्रे स्थले च ये प्राणिनः सन्ति तान् पोषयेमकिं वयं अस्माकं निवासी पशून् गोमेषादिभोजयेम।किं अस्माभिः कार्यं कृत्वा खादितव्यम्पूर्वजन्म न परजन्म इति कस्मात् वदन्तिआत्मानः स्वप्रयत्नेन नूतनानि शरीराणि धनं च प्राप्नुवन्ति।कर्मसिद्धिः, योगसिद्धिः, ज्ञानसिद्धिः, ज्ञान-शरीर-अलौकिक-शक्तयः च यस्य अस्य परम-आनन्दः प्राप्तः तस्य किं महिमा।कथं परमानन्दं जीवनं प्राप्नुमःयदा भगवतः प्रसादः प्रकटितः तदा ईश्वरस्य आनन्दः कथं अनुभवितः सिद्धः च भविष्यतिअस्य उच्चतमस्य मानवजन्मस्य लक्ष्यं प्राप्नुहि।करुणा एव ईश्वरस्य अनुग्रहस्य प्राप्तेः एकमात्रं मार्गम् अस्तिद्वे प्रकारे दयावल्लालर इतिहासः मृत्युं जितस्य पुरुषस्य इतिहासः।किं वयं वनस्पतिषु जलं पातयेम ये अस्माभिः रोपिताःधनिनः जनाः पीडितानां साहाय्यं कुर्वन्तु। किमर्थम्जीवनस्य त्रयः प्रकाराः के सन्ति . आत्मानः सुखजीवनस्य कति प्रकारः .करुणाप्रकाराः करुणा द्विविधाः ।रोगः किम्इति करुणा किम् ?किं संकटःकामः किम्भयं किम्क्षुधा किम्वधः किम्दारिद्र्यं किम्पापं किम्परमानन्दः किम्ईश्वरस्य कः क्रमःकरुणायाः का शक्तिःकरुणायाः किं प्रयोजनम्किं गुणःलौकिकी करुणा किम्लौकिकं सुखं किम्कदा गणमान्यस्य गौरवं नष्टं भवतिकदा एकस्य जीवनस्य करुणा भविष्यति यदा एकः आत्मा अन्यजीवेषु द्रवति (कृपया)।कदा डींगमाना: अभिमानं नष्टं कुर्वन्तिअहङ्कारः कदा अहङ्कारिणः दूरं गच्छतिआत्मा कथं देहे प्रविशति कदा आत्मा गर्भे प्रविशति यदा मनुष्याणां क्षुधा भवति तदा किं भविष्यतिपौराणिकः शूरवीरः कदा भीतः भविष्यतिकिं विशुद्धा भवेयुः सम्यग्निवृत्ताः पण्डिताः |यदा बुद्धिमान् तकनीकिः तेषां संज्ञानं नष्टं कृत्वा भ्रमितः भवति |कः भोगः परमः आनन्दस्य का उच्चतमः अवस्थाइति कः पवित्रः पुरुषः इति उच्यते ?कः परमानन्दप्राप्तिःईश्वरं कथं ज्ञातव्यं ज्ञानेन कथं च स्वयं ईश्वरः किं मुक्तात्माकस्मादनुग्रहं न कुर्वन्ति कठिनहर्ताः, परजीवानां दुःखं दृष्ट्वा किमर्थं भ्रातृत्वाधिकारः नास्तिकिमर्थं अस्माकं शरीरस्य आवश्यकता अस्तिबुभुक्षायाः वधस्य च किं महत्त्वम्, परमकरुणायाः दृष्ट्याकेचित्कठिनबुद्धयः परभूतदुःखानि दृष्ट्वा न करुणा भवन्ति । एतेषां जनानां आत्मनः अधिकारः किमर्थं नास्तिईश्वरस्य निर्मिताः बहवः जीवाः किमर्थं क्षुधापिपासाभयादिभिः पीडिताः भवन्ति।किं पुनः सर्वे मनुष्याः मनुष्यत्वेन पुनर्जन्म प्राप्नुयुः | Do केवलं मनुष्यैः एव भोजनं दातव्यम्व्याघ्रः तृणं खादिष्यति वा . किं मांसं व्याघ्राणां विहितं भोजनम् अस्तिनिर्धनानाम् अश्रुमार्जनं करुणा उच्यते ।
अस्माकं जालपुटं निम्नलिखितभाषासु द्रष्टुं भवतः स्वागतम्।
acehnese -
afar -
afrikaans -
albanian -
alur -
amharic -
arabic -
armenian -
assamese -
avar -
awadhi -
aymara -
azerbaijani -
balinese -
baluchi -
bambara -
baoule -
bashkir -
basque -
batak-karo -
batak-simalungun -
batak-toba -
belarusian -
bemba -
bengali -
berber -
betawi -
bhojpuri -
bikol -
bosnian -
breton -
bulgarian -
burmese -
buryat -
cantonese -
catalan -
cebuano -
chamorro -
chechen -
chichewa -
chinese -
chinese-simplified -
chuukese -
chuvash -
corsican -
crimean-tatar-cyrillic -
crimean-tatar-latin -
croatian -
czech -
danish -
dari -
dinka -
divehi -
dogri -
dombe -
dutch -
dyula -
dzongkha -
esperanto -
estonian -
ewe -
faroese -
fijian -
filipino -
finnish -
fon -
french -
french-canada -
frisian -
friulian -
fulani -
ga -
galician -
georgian -
german -
greek -
guarani -
gujarati -
gurmukhi -
haitian-creole -
hakha-chin -
hausa -
hawaiian -
hebrew -
hiligaynon -
hindi -
hmong -
hungarian -
hunsrik -
iban -
icelandic -
igbo -
ilocano -
indonesian -
inuktut-latin -
inuktut-syllabics -
irish -
italian -
jamaican-patois -
japanese -
javanese -
jingpo -
kalaallisut -
kannada -
kanuri -
kapampangan -
kazakh -
khasi -
khmer -
kiga -
kikongo -
kinyarwanda -
kituba -
kokborok -
komi -
konkani -
korean -
krio -
kurdish-kurmanji -
kurdish-sorani -
kyrgyz -
lao -
latgalian -
latin -
latvian -
ligurian -
limburgish -
lingala -
lithuanian -
llocano -
lombard -
luganda -
luo -
luxembourgish -
macedonian -
madurese -
maithili -
makassar -
malagasy -
malay -
malay-jawi -
malayalam -
maltese -
mam -
manx -
maori -
marathi -
marshallese -
marwadi -
mauritian-creole -
meadow-mari -
meiteilon-manipuri -
minang -
mizo -
mongolian -
nahuatl -
ndau -
ndebele -
nepalbhasa -
nepali -
norwegian -
nuer -
occitan -
oriya -
oromo -
ossetian -
pangasinan -
papiamento -
pashto -
persian -
polish -
portuguese-brazil -
portuguese-portugal -
punjabi -
punjabi-shahmukhi -
qeqch -
qeqchi -
quechua -
romani -
romanian -
rundi -
russian -
sami-north -
samoan -
sango -
sanskrit -
santali -
santali-latin -
scots-gaelic -
sepedi -
serbian -
sesotho -
seychellois-creole -
shan -
shona -
sicilian -
silesian -
sindhi -
sinhala -
slovak -
slovenian -
somali -
spanish -
sundanese -
susu -
swahili -
swati -
swedish -
tahitian -
tajik -
tamazight -
tamil -
tatar -
telugu -
tetum -
thai -
tibetan -
tigrinya -
tiv -
tok-pisin -
tongan -
tshiluba -
tsonga -
tswana -
tulu -
tumbuka -
turkish -
turkmen -
tuvan -
twi -
udmurt -
ukrainian -
urdu -
uyghur -
uzbek -
venda -
venetian -
vietnamese -
waray -
welsh -
wolof -
xhosa -
yakut -
yiddish -
yoruba -
yucatec-maya -
zapotec -
zulu -